SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ एक सो वामठ १००. तमः पाप्मा । १०५. अन्नं वं विराट् । दीक्षा, १०६. ऋत' वाव दीक्षा, सत्यं तस्माद् दीक्षितेन सत्यमेव वदितव्यम् । १०७. सत्यसंहिता वै देवा । १०८. चक्षु वै विचक्षरणम्, वि ह्येनेन पश्यति । १०६ विचक्षणवतीमेव गो० १०१ या वाक् सोऽग्निः । १०२. अभयमिव ह्यन्विच्छ । - २१६१४ १०३ श्रात्मसंस्कृति वै शिल्पानि श्रात्मानमेवास्य तत्संस्कुर्वन्ति । --२१६०७ १०४ यो ऽसो तपति स वै शंसति । वाच वदेत्, सत्योत्तरा हैवास्य वागुदिता भवति । सूक्ति त्रिवेणी ० ब्रा०-२१५१३ -२१४१११ - २।६।१४ -* ऐतरेय ब्राह्मण १।६ - ११६ - ११६ - ११६ - १/६ ऐतरेय ब्राह्मण मानन्दाश्रम मुद्रणालय, पूना द्वारा प्रकाशित ( ई० स० १९३०) संस्करण | - ऐ० प्रा० के समस्त टिप्पण सायणाचार्यविरचित भाष्य के हैं । - अंक क्रमश अध्याय तथा खण्ड के सूचक हैं ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy