SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ एक सौ छियालीस ७ न श्वः श्वमुपासीत । को हि मनुष्यस्य श्वो वेद । ८. सत्यमेव ब्रह्म । १०. श्रद्धा हि तद् यदद्य । श्रनद्धा हि तद् यच्छ्वः । f ११. नैव देवा अतिक्रामन्ति । ६ श्रद्धा हि तद् यद् भूतम्, श्रद्धा हि तद् यद् भविष्यत् । १२ यो दीक्षते स देवतानामेको भवति । - १३ स्वया हि त्वचा समृद्धो भवति । १८. न वै देवा. स्वपन्ति । १५. नान्योऽन्य हिस्याताम् । १६ तपो वाऽग्निस्तपो दीक्षा । १७. तपमा वै लोकं जयन्ति । १८. इर्माल्लोकाञ्छान्तो न हिनस्ति । १६. द्वितीयवान् हि वीर्यवान् । सूक्ति त्रिवेणी --श० ना० २११/३/६ - -२१११४।१० -२।३।११२५ -२३|११२८ -- २|४|१|६ -३।१।१८ --३।१।२।१६ "¿ -३/२/१/२२ - ३|४|११२४ --३|४३|३ - ३०४|४|१७ - ३|६|४|१३ 2 -३१७/३१८
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy