SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी एक सौ बियालीम १६५ कालो ह सर्वस्येश्वर । -१६५३८ १६६ कालेनोदेति सूर्य काले निविशते पुनः । -१६।५४।१ १६७. काले लोकाः प्रतिष्ठिता.। --१६५४।४ १६८. प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु । प्रिय सर्वस्य पश्यत उत शूद्र उतार्ये ।। -१९१६२।१ १६६ बुध्येम शरदः शतम् । रोहेम शरद शतम् ।। -१६।६७।३-४ १७०. संजीवा स्थ सं जीव्यास, सर्वमायुर्जीव्यासम् । -१९४६९३ १७१. इन्द्र कारुमबूबुधदुत्तिष्ठ वि चरा जनम् । -~-२०११२७।११ १७२ शयो हत इव । -२०११३१६ १७३. व्याप पूरुषः। -~~-२०११३१३१७ १ लोकान्दो जनवाची, भुवनवाची च । २. उत्तरोत्तर प्रस्ढा.-प्रवृद्धा भयेम । ३ संजीव्या. समोचीनजीवनवन्त., जीवनकाले एक क्षणोपि वैयर्सेन न नीयते, किं तु परोपकारित्वेनेति आयुष. सम्यक्त्वम् ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy