SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी एक सौ बत्तीस ११७. पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः । --१०।८।१४ ११८. सत्येनोर्ध्वस्तपति, ब्रह्मणाऽडि वि पश्यति । --१०८।१६ ११६. सनातनमेनमाहुरुताऽद्य स्यात् पुनर्णवः । -१०1८।२३ १२०. बालादेकमणीयस्कमुतैक नेव दृश्यते । -१०१८।२५ १२१. पूर्णात् पूर्णमुदचति पूर्ण पूर्णेन सिच्यते । -१०।८।२६ १२२ देवस्य पश्य काव्यं न ममार न जीर्यति । --१०८।३२ १२३ सूत्र सूत्रस्य यो विद्यात् स विद्याद् ब्राह्मणं महत् । -१०।८।३७ १२४. तमेव विद्वान् न बिभाय मृत्यो. आत्मान धीरमजर युवानम् । -१०1८।४४ १२५. य शतौदना पचति कामप्रेण स कल्पते । -१०६४ १२६. न ते दूर, न परिष्ठाऽस्ति ते । -११२।२५ १२७. ऊर्ध्वः सुप्तेषु जागार, ननु तिर्यङ् निपद्यते । -११।४।२५ १. परिष्ठा-परिहत्य स्थापिता । २ तदक्षणार्थ निद्रारहितो वर्तस्व ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy