SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ एक सौ तीस सूक्ति त्रिवेणी १०६. न द्विषन्नश्नीयात्, न द्विषतोऽन्नमश्नीयात् । -६॥६७।२४ ११०. सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति । -६६।२५ १११ कीर्ति च वा एष यशश्च गृहाणामश्नाति य पूर्वोऽतिथेरश्नाति । -६६८।३५ ११२ अशितावत्यतिथावश्नीयात् । -६६८।३८ ११३. ब्रह्म संवत्सरं ममे । ~१०।२।२१ ११४. न व तं चक्षुर्जहाति न प्राणो जरस. पुरा । पुर यो ब्रह्मणो वेद यस्या. पुरुष उच्यते ॥ -१०१२।३० ११५. अष्टचक्रा नवद्वारा, देवानां पूरयोध्या । तस्या हिरण्यय कोश , स्वर्गो ज्योतिषावृतः ॥ १०१२।३१ ११६. ये पुरुषे ब्रह्म विदुस्ते विदु. परमेष्ठिनम् । --१०१७।१७
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy