SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ एक सौ छब्बीस सूक्ति त्रिवेणी ८६ उद्यानं ते पुरुष नावयानम् । -८१६ ६०. मा ते मनस्तत्र गान् मा तिरोभूत् । -८११७ ६१. मा जीवेभ्य प्रमद । -८.१७ ६२. मानु गा. पितृन् । -८।११७ ९३. मा गतानामा दीधीथा ये नयन्ति परावतम् । --८१८ ६४. या रोह तमसो ज्योतिः । -८१८ ६५. तम एतत् पुरुष मा प्रपत्था, भय परस्तादभयं ते अर्वाक् । -८।१।१० ६६. वोधश्च त्वा प्रतीवोधश्च रक्षताम् । अस्वप्नश्चत्वाऽनवद्राणश्च रक्षताम् ॥ -८।१।१३ ६७. व्यवात्ते ज्योतिरभूदप त्वत् तमो अक्रमीत् । .. -८।१।२१ ६८. रजस्तमो मोप गा मा प्रमेष्ठा.१२ । --८/२।१ १. उद्गमनमेव । २. अवागगमनम् । ३. मा गात् गतं मा मूत् । ४. अन्तर्हितं विलीनमपि मा भूत् । ५ दूरदेशम् । ६. ज्योतिः प्रकाश., प्रकाश ज्ञानम् पारोह अधिष्ठित । ७ तमः अन्धकारम् अज्ञानम् । ८. बोध. सर्वदा
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy