SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ एक सौ बीस सूक्ति त्रिवेणी ५६ न कामेन पुनर्मघो भवामि । -५॥११॥२ ५७ न ब्राह्मणो हिसितव्योऽग्निः प्रियतनोरिव । -५॥१८॥६ ५८ तद् वै राष्ट्रमा स्रवति नाव भिन्नामिवोदकम् । ब्रह्माण यत्र हिंसन्ति तद् राष्ट्र हन्ति दुच्छुना ।। -५॥१९॥ ५६. आरोहणमाक्रमण जीवतो जीवतोऽयनम् । ~५।३०७ ६०. यथोत मनुषो मन एवेर्योमृति मन. । -६।१८।२ ६१. मिथो विध्नाना उपयन्तु मृत्युम् । -६६३२।३ ६२ अस्थैर्वृक्षा ऊर्चस्वप्ना.। -६.४४१ ६३. परोऽपेहि मनस्पाप किमशस्तानि शंससि । परेहि, न त्वा कामये । -६४५१ ६४. अयस्मयान् वि चूता बन्धपाशान । -६०६३।२ ६५. संव. पृच्यन्ता तन्वः समनासि समुव्रता। -६७४।१ ६६ सं प्रेद्धो अग्निजिह्वाभिरुदेतु हृदयादधि । -६७६१ ६७ प्रायने ते परायणे दूर्वा रोहतु पुष्पिणीः । -६।१०६।१
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy