SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ एक सौद ५ मा नो विददभिभा मो प्रशस्तिर् मानोविद् वृजिना द्वेष्या या । ६ यदग्निरापो अदहत् । ७. जिह्वाया अग्रे मधु मे, जिह्वामूले मधूलकम् । ममेदह क्रतावसो मम चित्तमुपायसि ॥ , मधुमन्मे निक्रमणं मधुमन्मे परायणम् । वाचा वदामि मधुमद् भूयास मधु संदृश. " ।। ५ ६. मधोरस्मि मधुतरो 'मदुघान् मधुमत्तर. | १०. सं दिव्येन दीदिहि रोचनेन विश्वा श्रा भाहि' प्रदिशश्चतस्रः । ११. स्वे गये जागृह्यप्रयुच्छन् " । १२. मित्रेणाग्ने मित्रधा यतस्व । १३. प्रतिनिहो प्रति सृधोऽत्य चित्तीरतिद्विषः । सूक्ति त्रिवेणी - १।२०११ - ११२५११ - ११३४१२ - ११३४१३ - १|३४|४ -२२६११ -२२६३ -२१६१४ -२२६।५ १. मधुररसबहुलम् | २ क्रतौ कर्मणि शारीरे व्यापारे अस. भव । ३. निकटगमनम् सनिहितार्थेषु प्रवर्तन मधुमत् मधुयुक्तं स्वस्य परेषा व प्रीतिकर भवतु । ४ परागमनं दूरगमनम् । ५. सद्रष्टु सर्वस्य पुरुषस्य । "
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy