SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ एक सौ छह सूक्ति त्रिवेणी १५. अपत्ये तायवो' यथा नक्षत्रा यन्त्यक्तुभिः । सूराय: विश्वचक्षुपे। -६५७ १६. ऋतस्य जिह्वा पवते मधु प्रियम् । -~उत्तराचिक ११२१९४२* १०. न हि त्वा शूर देवा न मासो दित्सन्तम् । भीमं न गां” वारयन्ते । –રારાદાર १८. मा की ब्रह्मद्विपं वनः । -२।२।७।२ १६. तरणिरित् सिपासति वाजं पुरन्ध्या युजा"। -४।४।१३।१ २०. न दुष्टुतिर् द्रविणोदेपु शस्यते, न धन्तं रयिर्नशत् । -४।४।१३।२ २१ पवस्व विश्वचर्षण १५ ा मही रोदसी१६ पूण, उषाः सूर्यो न रश्मिभिः। -५॥१३५ २२. विप्रो यज्ञस्य साधन. । -१३।५।१५।२ २३. अग्निोतियॊतिरग्निरिन्द्रो ज्योतिर्योतिरिन्द्रः । सूर्यो ज्योतिज्योतिः सूर्यः। -२०१६८१ १. तायुरिति म्तेननाम (न० ३,२४,७)। २. अक्तुभिः रात्रिभिः सह अपयन्ति अपगच्छन्ति....अक्तुरितिरायिनाम । ३. सूर्यस्य आगमनं दृष्ट्वेति शेषः । ४. पवते क्षरति । ५. मासः मनुष्याः । ६. मयजनक हप्तं । ७. वृषभम् । ८. कर्मणि त्वरित एव । ६. सम्भजते । १०. महत्या धिया ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy