SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ एक सौ चार सूक्ति त्रिवेणी ६. यत इन्द्र भयामहे ततो नो अभय कृधि । -३२ ७. इन्द्रो मुनीनां सखा । -३३३ ८. अप ध्वान्तमूणुहि पूद्धि चक्षुः ।' -३९७ ६. देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान । -३।१०३ १०. यदुदीरत आजयो धृष्णवे धीयते धनम् । -४।७।६ ११. स्वर्गा' अर्वन्तो जयत । -४९ १२. अहमस्मि प्रथमजा ऋतस्य, पूर्व देवेभ्यो अमृतस्य नाम ! यो मा ददाति स इदेवमावद्, अहमन्नमन्न मदन्तममि ॥ -६६१९ १३. मा वो वनांसि परिचक्ष्याणि वोचम् । -६३६ १४. यशो मा प्रतिमुच्यताम्, यशसा३स्या." संसदोऽहं प्रवदिता" स्याम् । ---६।३।१० १. चक्षुः-तेजश्च । २ सामर्थ्यम् । ३. समान-सम्यग जीवति, पुनर्जन्मान्तरे प्रादुर्भवतीत्यर्थ । ४ सग्रामाः। ५. जयतो धन भवतीत्यर्थः । ६. अतिथ्यादिभ्यो ददाति । ७ अवति सर्वान् प्राणिनो रक्षति । ८, परिवजनी
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy