SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ __ सौ सूक्ति त्रिवेणी १२५. 'हते इंह मा, मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम्, मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे । २मित्रस्य चक्षुषा समीक्षामहे । --३६१८ १२६. पश्येम शरदः शतं, जीवेम शरदः शतम् । शृणुयाम शरदः शत, प्रब्रवाम शरदः शतम् । अदीनाः स्याम शरदः शतम् । -३६/२४४ १२७. अचिरसि शोचिरसि तपोऽसि । -~-३७४११ १२८. हृदे त्वा मनसे त्वा । -३७११६ १२६. अरिष्टाऽऽहं सह पत्या भूयासम् । -३७।२० १३० मनस. काममाकूति वाचः सत्यमशीय। पशूना रूपमन्नस्य रसो यश श्री. श्रयतां मयि स्वाहा । --३६४ १. विदीर्णे शुभकर्मणि दृढीकुरु माम्-उव्वट । २. शातं हि मित्रस्य चक्षुः । न व मित्र. कचन हिनस्ति । न मित्रं कश्चन हिनस्ति-उव्वट । ३. जीवेमअपराधीनजीवनो भवेम-महीधर । ४. ऋग्वेद ७।६६।१६ । ५. हृदयस्वास्थ्याय । ६. मन शुद्ध्यर्थम्- महीधर । ७. अनुपहिसिता । ८. काममभिलापम्, आकुञ्चनमाकूति प्रयत्न.- महीधर । ८ अशीय प्राप्नुयाम-महीधर । ६ स्प पशुसम्बन्धिनी गोभा-महोघर ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy