SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ चौरानवे १००. धर्माय सभाचरम् । १०१. स्वप्नाय अन्धमधर्माय बधिरम् । १०२ मर्यादायै प्रश्नविवाकम् | १०३ वैरहत्याय पिशुनम् । १०४. स्वर्गाय लोकाय भागदुघम् " १०५ भूत्यै जागरणम्, प्रभूत्यै स्वपनम् । १०६. सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि सर्वत स्पृत्वात्यतिष्ठद्दशाङ्गुलम् | 1 १०८. श्रीश्च ते लक्ष्मीश्च ते पत्न्यौ । 7 सूक्ति त्रिवेणी -३०१६ - ३०११० - ३०११० -३०११३ १०७. वेदाहमेत पुरुष महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वातिमृत्युमेति, नान्यः पन्था विद्यतेऽयनाय ॥ —३०|१३ -३०।१७ - ३१1१ --३१११८ -- ३११२२ C - १. भागं दुग्ध - भागदुघस्त विभागप्रदम् — महीधर । २. जागरूकम् - महीवर । ३. शयालुम् - महीधर । ४. दश च तानि अंगुलानि दशागुलानीन्द्रियाणि - उब्वट । ५ स्वप्रकाशम् — उव्वट । ६ तमोरहितम् इत्यर्थः । तम
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy