SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ बानवे सूक्ति त्रिवेणी ६२. यस्य च्छायामृतं यस्य मृत्युः, कस्मै देवाय हविषा विधेम । -२५॥१३x ६३. यथेमां वाचं कल्यारणीमावदानि जनेभ्यः। ब्रह्मराजन्याभ्यां शूद्राय चार्याय च स्वाय चारणाय च । -२६।२ ६४. बृहस्पतेऽअति यदर्यो अदि द्य मद् विभाति ऋतुमज्जनेषु । यद्दीदयच्छवस'ऽऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् । -२६३ ६५. उपह्वरे गिरीणा सगमे च नदीनाम् । धिया विप्रोऽअजायत । -२६।१५ ६६. त्वं हि रत्नधाऽप्रसि । -२६।२१ ____६७. देवों देवेसु देवः। -२७११२ ६८. अश्मा' भवतु नस्तनूः। --२६।४६ ६६. ब्रह्मणे ब्राह्मणं....तपसे शूद्रम् । -३०१५ Xऋग्वेद १०।१२११२, अथर्ववेद ४।२।२ । १. यस्य छाया आश्रयः परिज्ञानपूर्वकमुपासनं अमृतं अमृतत्वप्राप्तिहेतुभूतं, यस्य च अपरिज्ञान मृत्युः मृत्युप्राप्तिहेतमूतम्-उव्वट । यस्य अज्ञानमिति शेषः, मृत्यु ससारहेतुः-महीधर । २ अर्यों वैश्य.- उब्वट । ३. अरणाय च अरण. अपगतोदक. पर इत्यर्थः । ४. ईश्वरयोग्यं धनं देहि-महीधर । ५, द्यौ. कान्तिरस्याऽस्ति ध मत्
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy