SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी नच्चे ८७ भद्रवाच्याय प्रेषितो' मानुषः सूक्तवाकाय सूक्ता हि । -२११६१ ८८. धिया भगं मनामहे । -२२।१४ ८६. क स्विदेकाकी चरति, कऽउ स्विज्जायते पुन. ? किं स्विद्धिमस्य भेषजं, किम्वावपन महत् ? सूर्य एकाकी चरति, चन्द्रमा जायते पुनः । अग्निहिमस्य भेषजं, "भूमिरावपनं महत् ।। -२३१६-१० ___९० का स्विदासीत्पूर्वचित्तिः, कि स्विदासीद् बृहद्वयः । का स्विदासीपिलिप्पिला, का स्विदासीत् पिशङ्गिला? चौरासीत्पूर्वचित्ति रश्वऽासीद् बृहद्वयः । 'अविरासीत् पिलिप्पिला, रात्रिरासीत् पिशजिला ॥ -२३॥११-१२ ६१. किं स्वित्सूर्यसम ज्योति. किं समुद्रसमं सर ? कि स्वित्पृथिव्यै वर्षीय कस्य मात्रा न विद्यते ? ब्रह्म सूर्यसम ज्योतिधों. १°समुद्रसम सर.। इन्द्रः पृथिव्यै वर्षीयान् गोस्तु मात्रा न विद्यते । -२३१४७-४८ १. भद्र बहीति प्रेषितोऽसीत्यर्थ.-महीधर । २. सूक्तवचनाय महीधर । ३. भग-भजनीय धनम्-उन्बट । ४ उप्यते निक्षिप्यतेऽस्मिन्निति आवपनम् -उन्वट । ५ अयं वै लोक आवपनं महद्, अस्मिन्नेव लोके प्रतितिष्ठतीतिश्रु ते. -महीधर । ६. ध ग्रहणेनात्र वृष्टिलक्ष्यते । सा हि पूर्व सर्वे. प्राणिभिश्चिन्त्यते । ७. पूर्वस्मरणविषया-महीधर । ८. अवि. पृथिव्यभिधीयते-उन्वट ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy