SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ अट्ठासी सूक्ति त्रिवेणी ७६. दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः । अश्रद्धामनृतेऽदधात् श्रद्धां सत्ये प्रजापतिः। -१९७७ ८०. शिरो मे श्रीर्यशो मुखं त्विषिः केशाश्च श्मश्र रिण । राजा मे प्राणोऽअमृतं सम्राट' चक्षुविराट श्रोत्रम् । -२०१५ ८१. जिह्वा मे भद्र वाड् महो, मनो मन्युः स्वराड् भाम । -~२०१६ ८२. बाहू मे बलमिन्द्रिय हस्ती मे कर्मवीर्यम् । आत्मा क्षत्र"मुरो मम । -२०१७ ___ ८३ जड्याभ्यां पद्भ्यां धर्मोऽस्मि विशि राजा प्रतिष्ठित । -२०६ ८४. यदि जाग्रद् यदि स्वप्न एनासि चकृमा वयम् । सूर्यो मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः। -२०११६ ८५. वैश्वानरज्योतिभूयासम् । -२०१२३ ८६. यत्र ब्रह्म च क्षत्रं च सम्यञ्चौ चरत. सह । तल्लोकं पुण्य प्रज्ञष यत्र देवा सहाग्निना । -२०/२५ १. सम्यक् राजते सम्राट्-महीधर । २. विविध राजमानमस्तुमहीधर । ३. इन्द्रिय च वल स्वकार्यक्षमम्-महीधर । ४ सत्कर्मकुशलो सामर्थ्यवन्तौ च स्तामित्यर्थ.-महीधर । ५ क्षतात् प्राणकरमस्तु-महीधर ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy