SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ अस्सी सुक्ति त्रिवेणी ४५. ऊो भव ! -१३।१३ ४६. काण्डात् काण्डात् प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्वे प्रतनु सहस्रेण गतेन च ॥ -१३३२० ४७. गां मा हिंसीरदिति विराजम् । -१३१४३ ४८. वसन्तः प्राणायनः । -~१३३५४ ४६. मनो वैश्वकर्मणम् । -१३१५५ ५०. इदमुत्तरात् स्व.। -१३१५७ ५१. इयमुपरि मतिः'। -१३१५८ ५२. विश्वकर्म ऽऋपिः । -१३१५८ ५३. सत्याय सत्यं जिन्व....धर्मणा धर्मं जिन्व । -१५२६ ५४. श्र ताय श्रतं जिन्व । -१५७ ५५. मा हिंसीः पुरुपं जगत् । -१६३ १. वाग् वै मतिः-उन्वट । २. वाग व विश्वकर्म ऋपिः । वाचाहीदं सर्व
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy