SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ छियासठ २६६ अभिभूरहमागमं विश्वकर्मेण धाम्ना । २७. उषा अप स्वसुस्तमः संवर्तयति' । २६८. आ त्वा' हार्षमन्तरेधि ३००. राष्ट्र धारयतां ध्रुवम् । ३०१ प सेधत दुर्मतिम् । विशस्त्वा सर्वा वाच्छन्तु मा त्वदुराष्ट्रमधि भ्रशत् । ३०२. अपश्यं 3 ध्रुवस्तिष्ठाविचाचलि ३ । २६६ ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवास पर्वता इमे । ध्र ुवं विश्वमिदं जगद् ध्रुवो राजा विशामयम् । गोपामनिपद्यमानम् आा च परा च पथिभिञ्चरन्तम् । सूक्ति त्रिवेणी ३०३. ऋत च सत्य चाभीद्वात् तपसोऽध्यजायत । -१०११६६।४ ३०४. संसमिद्युवसे वृषन्नग्ने "विश्वान्यर्य आ । -१०११७२१४ १. अपसवर्तयति - आत्मीयेन तेजसा अपगमयति । अस्मद्राष्ट्रस्य - १०११७३।१ -१०११७३१४ -१०११७३।५ - १०११७५/२ -१०११७७१३ -१०/१६०११ -१०११६१1१ २. महार्थम् - स्वामित्वेनानपम् । ३. अतिशयेन चलनरहित एवं सन् ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy