SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ चौसठ सूक्ति त्रिवेणी प्रियं श्रद्ध ददतः, प्रिय' श्रद्ध दिदासत । -१०।१५ । २८७ श्रद्धां हृदय्य याकूत्या, श्रद्धया विन्दते वसु । -१०।१५१४ २८८ श्रद्धा प्रातहवामहे श्रद्धां मध्यंदिन परि। श्रद्धा सूर्यस्य निमुचि श्रद्ध श्रद्धापयेह नः ॥ -१०।१५११५ २८६. तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः। -१०१५४।२ २६० उदसौ सूर्यो अगादुदय मामको भगः। १०।१५६।१ २९१. अह केतुरह मूर्धा ऽहमुना विवाचनी। -~१०।१५६२ २६२. मम पुत्रा. शत्रुहणोऽथो मे दुहिता विराट् उताहमस्मि सजया, पत्यो मे श्लोक उत्तमः । -१०।१५६।३ २६३. ब्रह्म द्विषो हन्त्यनानुदिष्ट । --१०।१६०४ २६४. शत जीव शरदो वर्धमानः शतं हेमन्ता ञ्छतमु वसन्तान् । -१०।१६११४ २६५. अजष्माघासनाम चा ऽभूमानागसो वयम् । -१०॥१६४।५ १. प्रियं अभीष्टफल कुरु । २. दिदासतः दातुमिच्छतः । ३. सम्यग जेत्री ।।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy