SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ वासठ सूक्ति त्रिवेणी २७६ न हि स्यय तुथा यातमस्ति । -१०११३११३ २७७. बाधतां द्वषो, अभयं कृणोतु । ---१०।१३१६ २७८. आ वात वाहि भेषजं, वि वात वाहि यद्रप.। त्वं हि विश्वभेषजो देवाना दूत ईयसे ।। -१०११३७१३ २७६ आपः सर्वस्य भेषजीः। --१०११३७१६ २८०. जिह्वा वाचः पुरोगवी । --१०११३७७ २८१. उत्तराहमुत्तर उत्तरेदुत्तराभ्यः । -~-१०।१४५।३ २८२ कथा ग्राम न पृच्छसि, न त्वा भीरिद विन्दती। -१०।१४६।१ २८३. न वा अरण्यानिहन्त्यन्यश्चेन्नाभिगच्छति ।। स्वादो. फलस्य जग्ध्वाय यथाकाम नि पद्यते ॥ -१०११४६१५ २८४. आजनगन्धि सुरभि बह्वनामकृषीवलाम् । प्राह मृगारणां मातरमरण्यानिमशसिषम् ॥ -१०।१४६६६ २८५. श्रद्धयाग्नि. समिध्यते, श्रद्धया हूयते हविः । -१०।१५१।१ १ एकेन घुर्येण युक्त अन. स्थूरीत्युच्यते, ऋतुथा-ऋतौ यद्यस्मिन् काले प्राप्तव्य तद्योग्यकाले । २. भेषजं-सुखं आवाहि-आगमय । ३. विवाहि-विगमय । ४. मस्मदीय पापम् । ५. यत्र यत्र शब्द. तत्र सर्वत्र तस्य शब्द:
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy