SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ साठ सूक्ति त्रिवेणी २६७ अह राष्ट्री' संगमनी वसूना, चिकितुषी प्रथमा यज्ञियानाम् । -१०।१२५॥३ २६८. अमन्तवो मा त उपक्षियन्ति । -१०११२५४ २६९ मया सो अन्नमत्ति यो विपश्यति । -१०।१२५।४ २७०. यं कामये तं तमुग्र कृणोमि । -१०।१२५१५ २७१. अहं जनाय समदं कृणोमि, अहं द्यावापृथिवी या विवेश । -१०।१२५।६ २७२ परो दिवा पर एना पृथिव्य तावती महिना सं बभूव । -१०।१२५८ २७३. नेतार ऊ षु णस्तिरः । -१०।१२६६ २७४. मह्यं नमन्ता प्रदिशश्चतस्र.। -१०११२८१ २७५. ममान्तरिक्षमुरुलोकमस्तु, मह्यं वातः पवतां कामे अस्मिन् । -१०।१२८२ १ राष्ट्री ईश्वरनामैतत्, सर्वस्य जगत ईश्वरी । २ सगमयित्री-उपासकाना प्रापयित्री। ३ चिकितुपी-यत्साक्षात्कर्तव्य पर ब्रह्म तद्ज्ञानवती । ४. अजानन्त । ५ संसारेण हीना भवन्ति । ६. समान माद्यन्ति अस्मिन् इति
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy