________________
पचास
सूक्ति त्रिवेणी
२२८. पतिर्वन्धेपु बध्यते ।
---१०१८५२८
२२६. परा देहि शामुल्य ब्रह्मभ्यो वि भजा वसु ।
.-१०.८५।२६
२३० जाया विशते पतिम् ।
-१०१८५।२६
२३१. सुगेभिर्दुर्गमतीताम् ।
-१०1८५३२
२३२. सुमङ्गलीरियं वधूरिमा समेत पश्यत ।
-~१०८५.३३
२३३ इहैव स्तं मा वि यौष्ट विश्वमायुर्व्यश्नुतम् ।
क्रीलन्तौ पुत्रप्तृभिर्मोदमानौ स्वे गृहे ।।
-१०।०५४२
२३४. अदुमङ्गली. पतिलोकमा विश,
गं नो भव द्विपढे शं चतुष्पदे ।
-१०८५।४३
२३५. अघोरचक्षुरपतिध्न्येधि शिवा पशुभ्य. सुमना सुवर्चाः ।
-१०1८५१४४
२३६ सम्राज्ञी श्वसुरे भव, सम्राज्ञी श्वश्र वा भव । ननान्दरि सम्राज्ञी भव, सम्राजी प्राधिदेवृषु ॥
-१०८५।४६ २३७. समजन्तु विश्वे देवा. समापो हृदयानि नौ ।
--१०.८५४७
१ परात्यज। २ शमल-शारीरमलं, शरीरावच्छिन्नस्य मलस्य । ३. प्रयच्छ । ४. सुगर्मार्ग । ५. शोभनमगला । ६ सर्व प्राशी. कर्तार. समेतसगच्छत । ७. मा पृथग् भूतम् । ८. या मगलाचारान् दूषयति सा दुर्मगली,