SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ पचास सूक्ति त्रिवेणी २२८. पतिर्वन्धेपु बध्यते । ---१०१८५२८ २२६. परा देहि शामुल्य ब्रह्मभ्यो वि भजा वसु । .-१०.८५।२६ २३० जाया विशते पतिम् । -१०१८५।२६ २३१. सुगेभिर्दुर्गमतीताम् । -१०1८५३२ २३२. सुमङ्गलीरियं वधूरिमा समेत पश्यत । -~१०८५.३३ २३३ इहैव स्तं मा वि यौष्ट विश्वमायुर्व्यश्नुतम् । क्रीलन्तौ पुत्रप्तृभिर्मोदमानौ स्वे गृहे ।। -१०।०५४२ २३४. अदुमङ्गली. पतिलोकमा विश, गं नो भव द्विपढे शं चतुष्पदे । -१०८५।४३ २३५. अघोरचक्षुरपतिध्न्येधि शिवा पशुभ्य. सुमना सुवर्चाः । -१०1८५१४४ २३६ सम्राज्ञी श्वसुरे भव, सम्राज्ञी श्वश्र वा भव । ननान्दरि सम्राज्ञी भव, सम्राजी प्राधिदेवृषु ॥ -१०८५।४६ २३७. समजन्तु विश्वे देवा. समापो हृदयानि नौ । --१०.८५४७ १ परात्यज। २ शमल-शारीरमलं, शरीरावच्छिन्नस्य मलस्य । ३. प्रयच्छ । ४. सुगर्मार्ग । ५. शोभनमगला । ६ सर्व प्राशी. कर्तार. समेतसगच्छत । ७. मा पृथग् भूतम् । ८. या मगलाचारान् दूषयति सा दुर्मगली,
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy