SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ अड़तालीस सूक्ति त्रिवेणी यदी शृणोत्यलक' शृणोति, नहि प्रवेद सुकृतस्य पन्थाम् ॥ --१०१७११६ २२०. अक्षण्वतः कर्णवन्तः सखायो', 3मनोजवेष्वसमा बभूवुः । प्रादध्नास उपकक्षास उ त्वे, । ह्रदा इव स्नात्वा उ त्वे दद्दश्रे। -१०७१७ २२१. असत सदजायत । --१०७२।२ २२२ अश्वादियायेति यद् वदन्त्योजसो जातमुतमन्य एनम् ।। -२०७३।१० २२३ विश्वतश्चक्षुरुत विश्वतोमुखो, विश्वतोवाहुरुत विश्वतस्पात् । -१०८१३ २२४ सत्येनोत्तभिता भूमिः । -१०८५१ २२५ ऋतेनादित्यास्तिष्ठन्ति । -१०८५२ २२६. नवो नवो भवति जायमानो, ऽह्नाकेतुरूषसामेत्यनम् । -१०।८।१६ २२७. गृहानगच्छ गृहपत्नी यथासों', वशिनीत्व विदथमा१ वदासि । -१०८५।२६ १. अलीक व्यर्थमेव । २. बाह्य विन्द्रियेषु समानज्ञाना इत्यर्थः । ३. मनसा गम्यन्ते इति मनोजवा. प्रज्ञाद्या तेपु । ४. असमाः अतुल्याः। ५. सत्नामरूपविशिष्टम् । ६. अश्वाद्-आदित्याद् इयाय उदितवानिति । ७. वलाज्जातम् । ८. उपरि स्तंभिता यथा अघो न पतेत् । यद्वा सत्येन अनृतप्रति
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy