SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ बत्तीस सूक्ति त्रिवेणी १४६. घृतात् स्वादीयो मधुनश्च वोचत । -८२४॥२० १४७. यो वाम् यज्ञ भिरावृतोऽधिवस्त्रा वधूरिव । सपर्यन्ता' शुभे चक्राते अश्विना ।। -~८।२६।१३ १४८. ऋते स विन्दते युधः । -दा२७११७ १४६. एषा चिदस्मादशनिः, परो नु साधन्ती वि नश्यतु । -चा२७४१८ १५०. यथा वशन्ति देवास्तथेदसत्, तदेषा न किरा मिनत् । --८/२८/४ १५१. नहि वो अस्त्यर्भको देवासो न कुमारकः । विश्व सतोमहान्त इत् । -८३०११ १५२ सुमति न जुगुक्षत । -८३१७ १५३. सुगा ऋतस्य पन्था । -~८।३१११३ १५४. जरितृभ्य. पुरूवसु.। -८/३२।११ १५५. स्त्रिया अशास्य मनः । -~-८।३३३१७ १. सपर्यन्ता अभीष्टप्रदानेन तं परिचरन्ती। २. अस्र धन्ती काश्चिदप्यहिंसती । ३. यथा कामयन्ते । ४. तथैव असत् तद् भवति । ५. न कश्चिदपि
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy