SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी १५ मा ज्यायसः शसमा वृक्षि' देवा. । ---११२७।१३ १६. ससन्तु' त्या परातयो, बोधन्तु शूर रातयः । -~-१२६४ १७ सर्व परिक्रोश जहि। ~१२६५ १८. विभूतिरस्तु सूनृता । -११३०१५ १६. ऊो" वाजस्य सनिता । -२३६१३ २०. कृधी न ऊर्ध्वान् चरथाय जीवसे । -११३६।१४ २१ असि हि वीर सेन्योऽसि भूरि पराददि.। -११०१२ २२. असि दभ्रस्यचिद् वृधः । -~१११२ २३. आ नो भद्रा क्रतवो यन्तु विश्वतः । -१८६१ २४ भद्र कर्णेभि शृणुयाम देवा, भद्र पश्येमाक्षिभिर्यजत्रा । -१८६८९ २५. देवाना भद्रा सुमति.। -११८६२ १ अह विच्छिन्न माकापम् । २. ससन्तु-निद्रा कुर्वन्तु । ३ अदानशीला पाव । ४ सूनृता-प्रियसत्यरूपा । ५. ऊर्ध्व-उन्नत मन् । ६. वाजस्य-अन्नस्य
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy