SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ चार सूक्ति त्रिवेणी ५. पावका नः सरस्वती। --१३।१० ६. चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । -०३।११ ७ अग्निनाग्नि. समिध्यते । -१।१२।६ ८. मा नः शसो अररुषो धूर्ति' प्रण्ड मर्त्यस्य । -१११८।३ ६. स घा वीरो न रिष्यति । -११८४ १०. अप्स्वन्तरमृतमप्सु भेषजम् । -१२३३१६३ ११. परा हि मे विमन्यव. पतन्ति वस्य इष्टये" । वयो न वमतीरुप। --११२५॥४ १२. उदुत्तम मुमुग्धि नो वि पाशं मध्यम चूत । अवाधमानि जीवसे। -१।२५२१ १३. मिथः सन्तु प्रशस्तय । -१२२६६ १४. नमो महदुभ्यो नमो अर्भकेभ्यो', नमो युवभ्यो नम आशिनेभ्यः । -११२७१३ १. उपद्रव कमस्मत्समीप प्राप्तस्य शत्रुरूपस्य धूर्ति.-हिंसक शस.शसनमधिक्षेपनम् । २ विनश्यति । ३. यजुर्वेद ६६, । ४ क्रोधरहिता बुद्धयः । ५. वसुमतो जीवनस्य प्राप्तये । ६ विचूत-वियुज्य नाशय ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy