SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ एक सौ बत्तीस सूक्ति त्रिवेणी ६८ सीहसमानवुत्तिनो हि तथागता, ते दुक्ख निरोधेन्ता दुक्ख निरोधञ्च देसेन्ता हेतुम्हि पटिपज्जन्ति, न फले। सुवानवृत्तिनो पन तित्थिया, ते दुक्खं निरोधेन्ता दुक्खनिरोधञ्च देसेन्ता, अत्तकिलमथानुयोगदेसनादीहि फले पटिपज्जन्ति, न हेतुम्हि । ६६. विरागा विमुच्चति ।१२ -१६०६४ ७०. यथापि नाम जच्चधो नरो अपरिनायको। एकदा याति मग्गेन कुमग्गेनापि एकदा ॥ ससारे ससरं बालो, तथा अपरिनायको । करोति एकदा पुन अपुञमपि एकदा ॥ -११११६ ७१ दुक्खी सुखं पत्थयति, सुखी भिय्योपि इच्छति । उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता ।। -१७१२३८ ७२ उभो निस्साय गच्छन्ति, मनुस्सा नावा च अण्णवे। एव नामञ्च रूपञ्च, उभो अञोञनिस्सिता ॥ -१८१३६ १२-मज्झिमनिकाय ३२२० ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy