________________
एक सौ तीस
सूक्ति त्रिवेणी ५६. अन्नं पानं खादनीय,। भोजनञ्च महारहं । भुञ्जति अभिनन्दन्तो, निक्खामेन्तो जिगुच्छति ।।
-११।२३ ६०. अन्नं पानं खादनीयं, भोजनञ्च महारहं । एकरत्ति परिवासा, सव्व भवति पूतकं ॥
-१११२३ ६१. रागो रजो न च पन रेणु बुच्चति,
रागस्सेतं अधिवचन रजो ति । दोसो रजो न च पन रेणु बुच्चति, दोसस्सेन अधिवचन रजो ति ।।
-१२१६३
६२. वीरभावो विरिय । त उस्साहनलक्खणं ।
--१४।१३७ ६३ सम्मा पारद्धं सब्बासंपत्तीन मूलं होति ।
-१४।१३७ ६४. अत्तान हि गरुं कत्वा हिरिया पाप जहाति कुलवधू विय ।
--१४।१४२ ६५. सद्धम्मतेजविहतं विलयं खगेन, वेनेय्यसत्तहदयेसु तमो पयाति ।
-१५॥३३ ६६. अप्पियेहि सम्पयोगो दुक्ख,
पियेहि विप्पयोगो दुक्ख ।"
६७. यथा पि मूले अनुपदवे दल्हे,
छिन्नो पि रुक्खो पुनरेव रूहति । एवम्पि तहानुसये अनूहते, निबत्तति दुक्ख मिदं पुनप्युन ।।११
-१६।६२
१०-सयुक्त निकाय ५४।२।१ ११-धम्मपद २४१५