SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ एक सौ अट्ठाईस ४६ कोधन्धा श्रहितं मग्ग, रुल्हा यदि वेरिनो । कस्मा तुवम्पि कुज्भन्तो, तेसं येवानुसिक्खसि ॥ ५० यानि रक्खसि सीलानि, तेसं मूलनिकन्तनं । कोध नामुपलाले सि को तया सदिसो जलो || 1 ५१ आसिसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो । परसामि वोहमत्तानं यथा इच्छि तथा अहं ॥ ५२. अत्तनो सन्तक परस्स दातब्ब, परस्स सन्तक प्रत्तना गहेतब्बं । ५३ अदन्तदमन दान, दान सब्बत्यसाधक । दानेन पियवाचाय, उण्णमन्ति नमन्ति वा ॥ सूक्ति त्रिवेणी ५४ उरे श्रामुत्तमुत्ताहारो विय, सीसे पिलन्धमाला विय च मनुस्सान पियो होति मनापो । ५५ मेत्ताविहारिनो खिप्पमेव चित्त समाधीयति । ५६. पठम वेरिपुग्गलो करुणायितब्बो । ५७. परदुक्खे सति साधून हृदयकम्पन करोती ति करुणा । किरणाति वा परदुक्खं, हिसति विनासेती ति करुणा । ५८ अन्नं पानं खादनीयं, भोजनञ्च महारह | एकद्वारेन पविसित्वा, नवहि द्वारेहि सन्दति ॥ - हा२२ - ह २२ - ६/२७ -६1३६ - ६।३६ - ६/६३ -६१७३ - हा८२ - हा६२ —११/२३
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy