SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी __ एक सौ अठारह ५. विरिय हि किलेसानं आतापानपरितापनछैन आतापो ति बुच्चति । -१७ ६ ससारे भय इक्खतीति-भिक्खु । -१७ ७ सीलं सासनस्स आदि। -१११० ८. सेलो यथा एकघनो, वातेन न समीरति । एव निंदापससासु न समिञ्जति पण्डिता ॥४ -१११० ६. सीलेन च दुच्चरितसंकिलेसविसोधनं पकासित होति, समाधिना तण्हासकिलेसविसोधनं, पआय दिट्टिसकिलेसविसोधन । -१११३ १०. सिरट्ठो सीलट्ठो, सीतलट्ठो सीलट्ठो। -~-११६ ११. हिरोत्तप्पे हि सति सील उप्पज्जति चेव तिट्ठति च, असति नेव उप्पज्जति, न तिट्ठति । -१।२२ १२. सीलगन्धसमो गन्धो कुतो नाम भविस्सति । यो समं अनुवाते च पटिवाते च वायति । -१।२४ १३. सग्गारोहणसोपान अझं सीलसमं कुतो? द्वार वा पन निब्बान-नगरस्स पवेसने ।। -१।२४ - ४-धम्मपद ६१६
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy