SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ एक सौ दो सूक्ति त्रिवेणी १६. न दुग्गति गच्छति धम्मचारी। -४।३०३ २०. यस्स सब्रह्मचारीसु, गारवो नूपलव्भति । परिहायति सद्धम्मा, मच्छो अप्पोदके यथा ॥ -६।३८७ २१. पमादानुपतितो रजो। ---६।४८४ २२. अमोघ दिवस कयिरा, अप्पेन बहुकेन वा । -६।४५१ २३. न परे वचना चोरो, न परे वचना मुनि । -७१४९७ २४. जीवतेवापि सप्पो , अपि वित्तपरिक्खयो। पाय च अलाभेन, वित्तवापि न जीवति । -८४88 २५ सब मुरगाति सोतेन, सब्ब पस्सति चक्खुना। न च दिट्ठ सुत धीरो, सव्व उज्झितुमरहति ।। --८1५०० २६. चक्खुमास्स यथा अन्धो, सोतवा वधिरो यथा । ८५०१ २७ पास हितो नरो इध, अपि दुक्खेसु सुखानि विन्दति । -१०१५५१ २८. रसेसु अनुगिद्धस्स, झाने न रमती मनो। --१०१५८० २६. सीलवा हि वह मित्ते, सञ्जमेनाधिगच्छति । दुस्सीलो पन मित्त हि, धंसते पापमाचरं ॥ -१२।६१० ३०. सील बलं अप्पटिम, सीलं आवुधमुत्तमं । सीलमाभरण सेठं, सील कवचमभुतं । ----१२।६१४
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy