SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी ८ एकङ्गदस्सी दुम्मेधो, सतदस्सी च पण्डितो। --१।१०६ ६. पको ति हि न पवेदय्यु, याय वन्दनपूजना कुलेसु । सुखुमं सल्लं दुरुब्बह, सक्कारो कापुरिसेन दुज्जहो ॥ -२।१२४ १०. पुव्वे हनति अत्तानं, पच्छा हनति सो परे । -२।१३६ ११. न ब्राह्मणो बहिवण्णो, अन्तो वणोहि ब्राह्मणो। -२१४० १२. सुस्सुसा सुतवद्धनी, सुत पाय वद्धन । पाय अत्थं जानाति, मातो अत्थो सुखावहो । -२।१४१ १३. आयु खीयति मच्चानं, कुन्नदीन व प्रोदक । -२३१४५ १४. संगामे मे मतं सेय्यो, यञ्चे जीवे पराजितो। -२६१६४ १५. यो पुब्बे करणीयानि, पच्छा सो कातुमिच्छति । सुखा सो धंसते ठाना, पच्छा च मनुतप्पति ।। -३।२२५ १६. यहि कयिरा त हि वदे, यं न कयिरा न तं वदे । अकरोन्त भाममागं, परिजानन्ति पण्डिता ॥ -३२२६ १७. यथा ब्रह्मा तथा एको, यथा देवो तथा दुवे । यथा गामो तथा तयो, कोलाहलं ततुत्तरि ।। , १८. रज्जन्ति पि विरज्जन्ति, तत्थ किं जिय्यते मुनि । -३।२४५ --३१२४७
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy