________________
सुत्तपिटक : इतिवृत्तक' को सूक्तियां
१. मोह भिक्खवे, एकधम्म पजहथ,
अहं वो पाटिभोगो अनागामिताया।
-~११३
२. सुखा संघस्स सामग्गी, समग्गानं चनुग्गहो।
समग्गरतो धम्मट्ठो, योग-क्खेमा न धंसति ॥
-१।१६
३ अप्पमाद पसंसन्ति, पुनकिरियासु पण्डिता।
~११२३
४. भोजनम्हि च मत्तञ्च , इन्द्रयेसु च सवुतो।
कायसुखं चेतोसुखं, सुखं सो अधिगच्छति ।।
--२१२
५. द्वमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ति ।
कतमे द्व?
हिरी च, प्रोत्तप्प च। ६. सुत्ता जागरितं सेय्यो, नत्थि जागरतो भय ।
-२०१५
-२१२०
१ भिक्षु जगदीश काश्यप सपादित, नवनालंदासस्करण ।