SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ सत्तर सूक्ति त्रिवेणी ३६. अहं करोमी ति न तस्स होति, परो करोती ति न तस्स होति । -६६ ३७. दिट्ठीसु सारंम्भकथा, ससारं नातिवत्तति । ३८. पतन्ति पज्जोतमिवाधिपातका, दिठे सुते इतिहेके निविट्ठा। -६९ ३९. प्रोभासति ताव सो किमि, याव न उन्नमते पभङ्करो। स वेरोचनम्हि उग्गते, हतप्पभो होति नचा पि भासति ॥ -६।१० ४०. विसुक्खा सरिता न सन्दति, छिन्न वट्ट न वत्तति । -७२ ४१ किं कयिरा उदपानेन, पापा चे सब्वदासियु । --७४ ४२. पस्सतो नत्थि किञ्चनं । ~~७१० ४३. निस्सितस्स चलित, अनिस्सितस्स चलितं नत्थि । ४४. नतिया असति प्रागतिगति न भवति । -८४ ४५. ददतो पुनं पवड्ढति । सयमतो वेरं न चीयति । -८५
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy