SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ अडसठ मूक्ति त्रिवेणी २७. सुकरं साधुना साधु, साधु पापेन दुक्करं । पापं पापेन सुकरं, पापमरियेहि दुक्करं ॥ २८. परिमुट्ठा पंडिताभासा, वाचागोचरभाणिनो। याविच्छन्ति मुखायाम, येन नीता न त विदू॥ -शक्ष २६. सवासेन खो, महाराज, सीलं वेदितव, त च खो दीधेन अधुना, न इत्तरं । मनसि करोता नो अमनसि करोता, पञ्जवता नो दुपञ्जेन । ३०. सवोहारेण खो, महाराज, सोचेइय वेदितव्वं । -६२ ३१. आपदासु खो, महाराज, थामो वेदितव्वो.... -६।२ ३२. साकच्छाय खो, महाराज, पञा वेदितव्वा.... । -६५२ ३३. न वायमेय्य सव्वत्थ, नाञस्स पुरिसो सिया। नानं निस्साय जीवेय्य, धम्मेन न वरिंग चरे ।। -६०२ ३४. विग्गय्ह नं विवदन्ति, जना एकङ्गदस्सिनो। -६४ ३५. अहङ्कारपसूतायं पजा परकारूपसहिता।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy