SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ छियासठ सूक्ति त्रिवेणी १६. अरखितेन कायेन, मिच्छादिहितेन च । थीनमिद्धाभिभूतेन, वस मारस्स गच्छति ॥ -~-४२ १७. तुदन्ति वाचाय जना असता , सरेहि संगामगतं व कुजरं । १८ भद्दक मे जीवितं, भद्दकं मरण । -४६ १६. यं जीवित न तपति, मरणन्ते न सोचति । स वे दिठ्ठपदो धीरो, सोकमज्झे न सोचति ।। -~४९ २०. नत्थो कोचि अत्तना पियतरो। -५१ २१. सुद्ध वत्थ अपगतकालक सम्मदेव रजनं पटिग्गण्हेय्य । -५३ २२ पण्डितो जीवलोकस्मि, पापानि परिवज्जये। -५३ २३. सचे भायथ दुक्खस्स, सचे वो दुक्खमप्पियं । माकत्थ पापक कम्म, आवि वा यदि वा रहो। --५४ २४. सचे च पापक कम्म, करिस्सथ करोथ वा। न वो दुक्खा पमुत्यत्थि, उपेच्च पि पलायत ॥ -५४ २५. छन्नमतिवस्सति, विवटं नातिवस्सति। तस्मा छन विवरेथ, एवं तं नातिवस्सति ।। -५॥५ २६. अरियो न रमती पापे, पापे न रमती सुची।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy