SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ चालीस सूक्ति त्रिवेणी ७. द्वमा, भिक्खवे, पासा दुप्पजहा । कतमा द्व? लाभासा च जीवितासा च । -२०११११ ८. द्वमे, भिक्खवे, पुग्गला दुल्लभा लोकस्मि । कतमे द्वे ? यो च पुबकारी, यो च कतञ्च कतवेदी। -२।११।२ ६. द्वमे, भिक्खवे, पुग्गला दुल्लभा लोकस्मि । कतमे द्वे ? तित्तो च तप्पेता च। -२०१११३ १०. द्वैमानि, भिक्खवे, दानानि । कतमानि द्व? आमिसदान च धम्मदान च। ....एतदग्ग, भिक्खवे, इमेसं द्विन्न दानान यदिदं धम्मदान । -२६१३३१ ११. तीहि भिक्खवे, धम्मेहि समन्नागतो बालो वेदितब्बो। कतमेहि तीहि ? कायदुच्चरितेन, वचीदुच्चरितेन, मनोदुच्चरितेन । -३३१०२ १२. निहीयति पुरिसो निहीनसेवी, न च हायथ कदाचि तुल्यसेवी। सेट्ठमुपनम उदेति खिप्प, तस्मा अत्तनो उत्तरि भजेथा ॥ -३१३१६ १३. नत्थि लोके रहो नाम, पापकम्मं पकुब्बतो। अत्ता ते पुरिस जानाति, सच्चं वा यदि वा मुसा ॥ ३.४।१०
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy