SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी छत्तीस ७४. न सो रज्जति रूपसु, रूपं दिस्वा पटिस्सतो। विरत्तचित्तो वेदेति, तं च नाझोस तिति ॥ यथास्स पस्सतो रूपं, सेवतो चापि वेदनं । खीयति नोपचीयति, एवं सो चरती सतो॥ -४३५६५ ७५. पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति; पस्सद्धकायो सुखं विहरति । ---४१३५६७ ७६. सुखिनो चित्त समाधीयति, समाहिते चित्त धम्मा पातुभवन्ति । -४॥३५॥९७ ७७. यं भिक्खवे, न तुम्हाकं तं पजहथ । तं वो पहीन हिताय सुखाय भविस्सति ।। -४।३।१०१ ७८, न चक्खु रूपानं संयोजन, न रूपा चक्खुस्स संयोजनं । यं च तत्थ तदुभयं पटिच्च उपज्जति छन्दरागो तं तत्य सयोजन। -४॥३५॥२३२ ७६. सद्धाय खो, गहपति, आणं येव परणीततरं। ४|४१८ ८०. यो खो, भिक्खु, रागक्खयो, दोसक्खयो, मोहक्खयो-इन्द वुच्चति अमतं । ५।४५७ ८१. जराधम्मो योवने, व्याधिधम्मो ग्रारोग्ये, मरण धम्मो जीविते । ५.४८।४१
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy