SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ चौदह सूक्ति त्रिवेणी ६. भिक्खवे, कुल्लूपमो, मया धम्मो देसितो नित्थरणत्थाय, नो गहणत्थाय ॥ --१।२२।४ ७ राग-दोस परेतहि, नाय धम्मो सुसम्वुधो। -१२६॥३ ८. भिक्खवे, नयिदं ब्रह्मचरियं लाभ-सक्कार-सिलोकानिसंस। -१।२६५ ६. न ताव, भिक्खवे, भिक्खुनो इधे कच्चे प्रादीनवा संविज्जन्ति, याव न अत्तज्झापन्नो होति यसप्पत्तो। -११४७११ १०. विज्जाचरणसम्पन्नो, सो सेट्ठो देवमानुसे । -२१३३५ ११. यं करोति तेन उपपज्जति । -२७।२ १२ यस्स कस्सचि सम्पनिमुसावादे नत्थि लज्जा, नाह तस्स किञ्चि पाप अकरणीय ति वदामि । -२११।१ १३. पच्चवेक्खित्वा पच्चवेक्खित्वा कायेन कम्मं कातव्वं । पच्चवेक्खित्वा पच्चवेक्खित्वा वाचाय कम्म कातव्वं । पच्चवेक्खित्वा पच्चवेक्खित्वा मनसा कम्म कातव्व । -२।११।२ १४. न मीयमान धनमन्वेति किञ्चि, पुत्ता च दारा च धनं च रठं । -२१३२।४ १५. न दीघमायु लभते धनेन, न चा पि वित्तेन जरं विहन्ति । -२।३२।४ १६. तस्मा हि पञ्जा व धनेन सेय्यो, याय वोसानमिधाधिगच्छति । -२॥३२४
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy