________________
चौदह
सूक्ति त्रिवेणी
६. भिक्खवे, कुल्लूपमो, मया धम्मो देसितो नित्थरणत्थाय, नो गहणत्थाय ॥
--१।२२।४ ७ राग-दोस परेतहि, नाय धम्मो सुसम्वुधो।
-१२६॥३ ८. भिक्खवे, नयिदं ब्रह्मचरियं लाभ-सक्कार-सिलोकानिसंस।
-१।२६५ ६. न ताव, भिक्खवे, भिक्खुनो इधे कच्चे प्रादीनवा संविज्जन्ति, याव न अत्तज्झापन्नो होति यसप्पत्तो।
-११४७११ १०. विज्जाचरणसम्पन्नो, सो सेट्ठो देवमानुसे ।
-२१३३५ ११. यं करोति तेन उपपज्जति ।
-२७।२ १२ यस्स कस्सचि सम्पनिमुसावादे नत्थि लज्जा, नाह तस्स किञ्चि पाप अकरणीय ति वदामि ।
-२११।१ १३. पच्चवेक्खित्वा पच्चवेक्खित्वा कायेन कम्मं कातव्वं ।
पच्चवेक्खित्वा पच्चवेक्खित्वा वाचाय कम्म कातव्वं । पच्चवेक्खित्वा पच्चवेक्खित्वा मनसा कम्म कातव्व ।
-२।११।२ १४. न मीयमान धनमन्वेति किञ्चि, पुत्ता च दारा च धनं च रठं ।
-२१३२।४ १५. न दीघमायु लभते धनेन, न चा पि वित्तेन जरं विहन्ति ।
-२।३२।४ १६. तस्मा हि पञ्जा व धनेन सेय्यो, याय वोसानमिधाधिगच्छति ।
-२॥३२४