SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ दो सौ चौवीस सूक्ति त्रिवेणी ८५ यत्र तपः, तत्र नियमात्सयमः । यत्र संयमः, तत्रापि नियमात् तप. । -वि० चू० ३३३२ ८६ अन्न भासइ अन्नं करेइ त्ति मुसाबानो। -नि० चू० ३९८८ ८७. आवत्तीए जहा अप्प रक्खंति, तहा अण्णोवि यावत्तीए रक्खियव्वो। -नि० चू० ५६४२८८. गाणदसणविराहणाहिं रिणयमा चरणविराहणा। -नि० चू० ६१७८ ८६. दवेण भावेण वा, ज अप्पणो परस्स वा उवकारकरण, तं सव्व वेयावच्चं ॥ -नि० चू० ६६०५ ९०. पमायमूलो वंधो भवति । -नि० चू० ६६८९
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy