SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ दो सौ बाईस सूक्ति त्रिवेणी ७३. तवस्स मूलं धिती। -नि० चू० ८४ ७४. पमाया दप्पो भवति अप्पमाया कप्पो। -नि० चू०६१ ७५. सति पाणातिवाए अप्पमत्तो अवहगो भवति, एवं असति पाणातिवाए पमत्तताए वहगो भवति। -नि० चू० ६२ ७६. गाणातिकारणावेक्ख अकप्पसेवणा कप्पो। -नि० चू० ६२ ७७ माया-लोभेहितो रागो भवति । कोह-माणेहिं तो दोसो भवति ॥ -नि० चू० १३२ ७८. गेलण्णे य बहुतरा संजमविराहणा। -नि० चू० १७५ ७६. निभएण र्गतव्वं । -नि० चू० २७३ ८०. गिठ्ठर पिण्हेहवयण खिसा । मउय सिणेवय उवालंभो -नि० चू० २६३७ ८१. समभावोसामायियं, तं सकसायस्स णो विसुज्झज्जा।। -नि० चू० २८४६ ८२. गुणकारित्तणातो प्रोमं भोत्तव्वं । -नि० चु० २६५१ ८३. पुन्नं मोक्खगमणविग्धाय हवति । -नि० चु० ३३२६ ८४. यत्रात्मा तत्रोपयोग , यत्रोपयोग स्तत्रात्मा। -नि० चू० ३३३२
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy