SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ दो सौ वीस सूक्ति त्रिवेणी ६० भूनहित ति अहिंसा। -नदी० चू० ५।३८ ६१ स्व-परप्रत्यायक पुतनाग । -नदी० चू० ४४ ६२ खडसजुत खीरं पित्तजरोदयतो रण सम्मं भवइ । -नदी० चू० ७१ ६३ अणेगधा जाणमाणो विण्णाता भवति । -नदी० चू० ८५ ४२ सघयणा भावा उच्छाहो न भवति । -दशाथ तस्कन्ध चूणि, प० ३ ६५ सिसस्स वा विणयादिजुतस्स दितो निरिणो भवति । -दशा० चू०, पृ० २३ ६६. मोक्खत्थ पाहार-विहाराइसु अहिगारो कीरति । -निशीथ चूणि, भाष्य गाथा, ११ ६७ गाणं पि काले अहिज्जमाण णिज्जराहे भवति । अकाले पुरण उवघाय कर कम्मवधाय भवति । -नि० चू० ११ ६८. विणयोववेयस्स इह परलोगे वि विज्जाम्रो फलं पयच्छति । -नि० चू० १३ ६९. मोहो विण्णाण विवच्चासो। -नि० चू० २६ ७०, अण्णाणोवचियस्स कम्मचयस्स रित्तोकरणं चारित्त। -नि० चू० ४६ ७१. तप्पते अणेण पाव कम्ममिति तपो। -नि० चू० ४६ ७२. भावे गाणावरणातीरिण पंको। -नि० चू० ७०
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy