SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ दो सौ अठारह ४७ परिणिव्वुतो गाम रागद्दोसवि मुक्के । ४८ यस्तु ग्रात्मन परेपा च शान्तये, तद् भावतीर्थं भवति । । सूक्ति त्रिवेणी - उत्त० चू० १० ४६ शरीरलेश्यासु हि अशुद्धास्वपि श्रात्मलेश्या शुद्धा भवन्ति । ५७. चितिज्जइ जेण त चित्त । - ५८. विसुद्धभावत्तणतोय सुगंध । ५६ विविहकुलुप्पण्णा साहवो कप्परुक्खा | - उत्त० चू० १२ ५०. द्रव्यब्रह्म अज्ञानिना वस्तिनिग्रह, मोक्षाधिकारशून्यत्वात् । - - उत्त० चू० १६ - उत्त० च० १२ ५१ देशकालानुरूप धर्मं कथयन्ति तीर्थंकरा । - उत्त० चू० २३ ५२ परमार्थतस्तु ज्ञानदर्शनचारित्राणि मोक्षकारण, न लिंगादीनि । -उत्त० चू० २३ ५३. स्थिरीकरणात् स्थविर । ५४. प्रमुक्तस्य च निवृतिर्नास्ति । - उत्त० चू० २८ ५५ जो अप्पणी परस्स वा श्रावतीए वि न परिच्चयति, सो बंधू । — नंदी सूत्र, चूर्णि १ ५६ सव्वसत्तारण अहिंसादिलक्खरगो धम्मो पिता, रक्खणत्तातो । - नंदी० १० चू० १ - उत्त० चू० २७ -- नदी० चू० २।१३ - नदी० चु० २।१३ - नदी० चू० २।१६
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy