SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ हस्तलिखित ग्रन्थ सूची, भाग-२, परिशिष्ट-१ ] [ ३२६ १४६. ४०३१ संग्रहणीसूत्र सस्तबक ____ अन्त- मलिहारि हेमसूरीणं सीस लेसेण सूरिणा रइयं। . संघयरिणरयणमेयं नंदउ वीरजिणतिच्छं ।। ३० इति श्री संग्रहणीसूत्र संपूर्णमिति । १६० ६२०३ सम्मेदशिखरमाहात्म्य . ग्रन्थान्ते पुष्पिका- इति श्रीभगवॅल्लोहाचार्यानुक्रमेण श्रीभट्टारकजिनेन्द्रभूषणोपदेशा च्छीमद्दीछितदेवदत्तक(कृ)ते श्रीसंमेदसिखरिमाहात्म्ये समाप्तिसूचको नाम एकविसतिमोऽध्यायः ॥ २१ १६२. ७२१७ समाधिशतकटीका अन्त- तुरङ्गदृष्टितत्त्वभूमिसंयुते (१७२७) सुवत्सरे, तपस्यशुक्लपञ्चमीदिने च तक्षके पुरे । समुद्धृतं सुपुस्तकं समाधिसाधिताशयम्, सुवादिराजधीधनेन धारितं स्वधीगृहे ॥ १७१. ५६११ हरिवंशपुराण अन्त- इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृती गुरुपादकमलवर्णनो नाम षट्पष्टितमः सर्गः। विशेष- श्रीवर्द्धमानपुरे श्रीपाश्र्वालय नत्रराजवसतो निर्मितम् । ++++++++ ++++
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy