SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ हस्तलिखित ग्रन्थ सूची, भाग-२, परिशिष्ट-१ ] [३२५ २३-जैनागम ४३५८ आवश्यकसूत्र सवालावबोध आदि- नमो अरिहन्ताणं नमो सिद्धाणं नमो आयरियाणं । नमो उवज्झायाणं नमो लोय सव्वसाहूणम् ।। १ अन्त- समाईय पोसह, संठियस्म जीवस्स जाइजो कालो। सो सफलो बोधवो सेसो संसार फल हेउ ।। १ इति श्री आउशक संपूर्णम् ४२ ४४१८ उत्तराध्ययनसूत्र (सवालावबोध) आदि- संजोगाविप्पमुक्कस्स अरणगारस्य भिक्षुणो।। विणयं पउ करिस्सामि आणुपुब्बं सुणोहमे ॥ १ अन्त- श्रीवर्द्धमानस्वामी परिनिवृतः निर्वाणं प्राप्तः किं० । उत्तराध्ययनभवसिद्धिका भव्यजीवाः तेषां समन्तात् ।।८२ छ।। इति षट्त्रिंशत् श्रीउत्तराध्ययनबालावबोधः समाप्तः ॥ ५० ४३५७ उत्तराध्ययनावचूरि आदि- श्रीवर्द्धमानमानम्य बृहद्वृ त्यनुसारतः । श्रीउत्तराध्यायनानामवचूरि लिखाम्यहम् ॥ १ अन्त- योग उपधानादिरुचितव्यापारस्तदानतिक्रमेण यथायोगं गुरु० तचित्तप्रसन्नता स्याद्धेतोरधीयेत न तु प्रमादं कुर्यादिति भावः। इति श्रीउत्तराध्ययनावचूरिः॥ ८१ १०६ फल्पसूत्र (सस्तवक) प्रादि- ॐ नमो अरिहन्ताणं नमो सिद्धाणमित्यादि । अन्त- श्रीमत्तपागणाधीशश्रीदेवविमलप्रभोः । श्रीसोमविमलाहन टवार्थो लिखितः स्फुटः ॥ टवार्थः कल्पसूत्रस्य मूर्खशिष्यस्य हेतवे । बृहद त्यनुसारेण संशोध्यः सर्वधीधनः ।। १२१ ७४४५ प्रतिक्रमणसूत्र आदि .... १. प्रतिक्रमणसूत्र । २. जयतिहूयणस्तोत्र । ३ श्रावककरणीस्वाध्याय-जिनहर्षकृत । ४. शत्रुञ्जयरास-समयसुन्दरकृत। ५. गोतमरास। ६. मुनिमालिका-वादिसिंहकृत । ... ७. गोतमस्वामिस्तवनादि । ८. कालज्ञानभाषांचीपई-लक्ष्मीवल्लभगणिकृत । . .. १२२ ७४४६ प्रतिक्रमणसूत्र प्रादि - १. प्रतिक्रमणसूत्राणि । २. स्तुति-स्तवन । ३. शत्रुजयरास। ४. गोतमरासो।
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy