SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ .. हस्तलिखित ग्रन्य सूची, भाग-२, परिशिष्ट-१ ] [ ३०७ २५. ४४३४ धर्मबुद्धिमंत्रिकया श्रादि- उद्वाहे प्रथमो वरः किल कलाश (शिल्पादिके यो गुरु भूपश्च प्रथमो यतिः प्रथमकस्तीर्येश्वरश्चादिमः । दाताद्यःवरपात्रमाद्यमपरः सिद्धो पदं वादिमः सच्चकी प्रथमश्च यस्य तनयः सोऽस्त्वादिनाथः श्रिये ॥१ धर्मतः सकल मंगलावली धर्मतः सकलसौख्यसम्पदः ॥ धर्मतः स्फुरति निर्मलं यशो धर्म एव तदहो विधीयताम् ।। २ अन्त- पारोग्यं सौभाग्यं धनाढ्यता नायकत्वमानन्दः ।। कृतपुण्यस्य स्यादिह सदा जयो वांछितावाप्तिः ।। १ धनदो धनमिच्छू नां कामदः काममिच्छताम् । धर्म एवापवर्गस्य पारंपर्येण साधकः ।। २ इति पापवुद्धिनृपधर्मवुद्धिमंत्रिकथानकं सम्पूर्णम् । ३७. ४३३३ युवराजऋषि-चरितं प्रादि- विशालास्तिपुरीजनप्रासादरतिसुन्दरा । जयन्ति(न्ती)स्वः पुरीमात्मधनधान्यसमृद्धिभिः ॥ १ अन्त- एवं निशम्य युवराजऋषेश्चरित्रं । कर्पूरदीप्तिभिरचौरगुणैः पवित्रम् ।। संसारवारिधितरीतुलिते प्रयत्नं । स्वाध्यायकर्मणि गुणिन् कुरु निःस्वपन्नम् ॥ १३ इति श्रीजुवराजकथासमाप्तमिति । लि. स्था.-हर्षपुर । ३९. ४४०२ रूपसेनकथा ___प्रादि- देवाः स्युर्वशगा नवापि निधयश्चाष्टौ महासिद्धयः गेहस्थाः सुरधेनुशाखिमणयो यस्य प्रभावान्नृणाम् । शष्टाभीष्टफलप्रदाननिपुणः श्रीवीतरागादितो लोभव्याभवपारदप्रतिदिनं धर्मः समाराध्यताम् ।। अन्त- यशो धर्मो गुणाः सौख्यं लक्ष्मीरायुः सुमंगलम् । सफलान्येतानि दत्ते च धर्मकल्पद्रु मोह्ययम् ।। १०१४ श्रीवीरदेशनायां धर्मकल्पद्रुमे शिखरोपमरूपसेननृपाख्यानवर्णनोनाम नवमः यत्नः समाप्तः ॥ इति श्रीरूपसेनकथा सम्पूर्णा । ४२. ४४५८ वरदत्तगुणमंजरीकथा ___ आदि- श्रीमत्पार्श्वजिनाधीशं फलवद्धिपुरसंस्थितम् । प्रणम्य परया भक्तया सर्वाभीपार्थसाधकम् ।। १
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy