SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ हस्तलिखित ग्रन्थ-सूची, भाग-२, परिशिष्ट-१ ] [ ३०३ अन्त- इति श्रीनरहरिभट्टविरचितायां श्रवणभूषणे चतुर्थः परिच्छेदः । मंगलं जैन्यधर्मो उदेवसंवेगमंगलं । मंगलं गच्छसंधेन लेखके मंगलं भव ॥ श्रीश्रमणसंघाय ।। श्रीविदग्धमुखमण्डनवृत्ति ॥ १७-सुभाषितादि ७२७२ एकषष्टियुतप्रश्नशत अन्त- अचलावेदवार्डीन्दुवत्सरे श्रीरिणीपुरे । विद्याविलासगणिना लेखीदं कृति हार्दकृत् ।। ३. ४३४७ कर्पूरप्रकर सावचूरि आदि- कर्पूरप्रकरः शमामृतरसे वक्त्रंदुचंद्रातपः शुक्लध्यानतरुप्रसूननिचयः पुण्याब्धिफेनोदयः । मुक्तिश्रीकरपीड़नेच्छसि च यो वाक्कामधेनोः पयो व्याख्या लक्ष्यजिनेशपेशलरदज्योतिश्चयः पातु वः ॥ १ अन्त- श्रीवज्रसेनस्य गुरोस्त्रिषष्टि सारप्रबंधस्फुटसद्गुणस्य । शिष्येण चक्र हरिणयमिष्टा सूक्तावली नेमिचरित्रक; ॥ ७८ ___ इति श्रीजिनवर्धनसूरिपट्ट श्रीजिनचंद्रसूरिपट्टालंकारभाग्यसौभाग्यसारश्रीजिनसागरसूरिवरेणकर्पूरप्रकराभिधसुभाषितकोशस्यावणिः समासतः कृता ॥ १४०० १०. ४४५२ (३४) नीतिशतक आदि- यां चिंतयामि० इति ॥ १ अन्त- भर्तृहरिभूपतिना रचितमिदं नीतिरीतिविज्ञेन । ज्ञाते यत्र न मुह्यति धीरोऽधीरः प्रमाणं स्यात् ।। इति श्रीभर्तृहरिकृतं नीतिशतकं सम्पूर्णम् ।। १४. ४४१५ प्रश्नोत्तरषष्टिशतक आदि- द्विरसि यस्य चकासति दीपिका इव फणामणिसप्तकदीप्तयः ॥ निखिलभीतितमःशमनाय किं सपदि पार्श्वजिनं विनवीमितम् ।। १ अन्त- किमपि यदिहाश्लिष्ट क्लिष्ट तथा चिरसत्कवि प्रकटितपथानिष्ट शिष्ट मया मतिदोषतः॥ रिणीपुर को तारानगर कहते हैं जो कि बीकानेर डिवीजन के चूरू जिले (राजस्थान) में है । (सं०)
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy