SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ [ ३०१ हस्तलिखित ग्रन्य-सूची, भाग-२, परिशिष्ट-१ ] . इति श्रीमत्साहित्यशास्त्रानुभावरसिकगौड़विप्रवरवादूरायमिश्रसूनुसुखलालमिश्रेण विरचितायां शृंगारमालायां संकीर्णवर्णनं नाम तृतीयं विरचनम् ॥ श्रीरस्तु ।। प्रथम विरचनम्-नायिकाभेदविवरणम् ।। द्वितीय , -शिखनखवर्णनम् । तृतीय ॥ -पऋतुवर्णनम् (संकीर्ण-विरचनम्) । २२३. ५३०३ संवित्प्रकाश ____ अन्त- श्रीगोविन्दकवीशमीशभजनप्राप्तं कवीशाग्रणीः । श्रीमत्कान्हकविः सुतं प्रसुषुवे श्रीकर्मदेवी च यं ॥ वेदान्ताम्बुजभास्वतार्थबहुलं संवित्प्रकाशाभिधं ।। काव्यं तेन कृतं समाप्तिमगमद्विद्वज्जनानन्दनम् ।। २२४. ४१२६ सप्तशती आर्यावृत्तवद्धा आदि- पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति । अंकुरित इव मनोभूर्यद्भस्मावशेषेऽपि ॥ १ अन्त- हरिचरणलीलाकविवरवचनवामनशीला वामन इव कविपदं निष्ठ्यः । ___ अकृताचार्यः सप्तशतीमेकां गोवर्धनाचार्यः ॥ ७५० इति गोवर्द्धनाचार्यकृता सप्तशतीयं समाप्तम् । संवत् १८०७ मिती माघ शुक्ल २ गुरुवासरे सम्पूर्णम् । लीखतं जोसी परसरामेण । पर्वणीकरोपनामरघुनाथस्येदम् पुस्तकम् । लेखकपाठकयो शुभमस्तु ।। ॥ शुभं भवतु कल्याणम् भव ॥ २२५. ६०६३ सुन्दरमणिसन्दर्भ अन्त- मधुराचार्यनाम्नेष गालवाश्रमवासिना । सुन्दराभिधसन्दर्भो भावशोधाय निर्मितः ।। १६-रसालङ्कार ..... .२. ४३६६ अलंकारचन्द्रिका (कुवलयानन्दटीका) प्रादि- अनुचित्य महालक्ष्मी हरिलोचनचन्द्रिकाम् । कुर्वे कुवलयानन्दसदलकारचन्द्रिकाम् ।। अन्त-- असो कुवलयानन्दश्चन्द्रालोकोत्थितोऽपि सन् । प्रतिष्ठां लभते नैव विनाऽलङ्कारचन्द्रिकाम् ।। इति श्रीमत्पदवाक्यप्रमाणज्ञतत्सद्रामभट्टात्मजवैद्यनाथकृतालङ्ककारचन्द्रिकाख्या कुवलया'नन्दटीका।
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy