SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ [२६६ हस्तलिखित ग्रन्थ-सूची, भाग-२, परिशिष्ट १ ] तत्तौर्यत्रिकरीतिमेति शिरसश्शश्वन्मदान्दोलनं । यस्य श्रीगणनायकः स दिशतु श्रेयांसि भूयांसि वः ॥ १ अन्त- वाणान्यर्तुमहीसंख्यामितेव्दे जयनामके । कुंढ़िना व्याकृतं जीयान्मुद्राराक्षसनाटकम् ।। रचनाकाल-शाके १६३५ फाल्गुने । रूपजित्तनयहरदत्तस्येदं पुस्तकम् । १३५. ४३६० मेघदूत सटीक अन्त- प्रासीनिर्मलवंश्यतरणिस्वाचारचिंतामणि: सद्विद्यासरगिर्भवाब्धितरणिः श्रीसोमनाथो द्विजः ॥ सूनुस्तस्य धनेश्वरो व्यरचयट्टीकृां शिशूब्दोधिनीं। काव्येऽस्मिन् सरसप्रवंधविषमे श्रीमेघदूतामिधे ॥ १ . १३६. ५१५६ मेघदूत सटीक अन्त- श्रीवैकुण्ठाभिधगुरुवचोलब्धतत्त्वावबोधो । वाराणस्यां विबुधनिकरालंकृतायां यतीन्द्रः ॥ पूर्णानन्दश्चतुररचनां मेघदूतस्य टीकां ।। काव्यच्छन्दोनिगमनिपुणो बालबुद्ध्य व्यतानीत् ।। १ १५६. ७३०२ रघुवंशटीका अन्त- चन्द्रवसुसम्वतसमै वन्हिवाण परमानिये । आसोज सुदि एकादशी भृगुवार इह जानिये ।। लि.क. खुशालसागरगणि मेदपाटदेशे वैराटमंडले संग्रामगढ़नगरे तथा टुकरवाडग्रामे । १६३. ७०८३ राधाकृष्णप्रेमसम्पुटकाव्य अन्त- षट्शून्यववनिभिर्गुणिते तपस्ये । श्रीरूपवाङ मधुरिमामृतपानपुष्टः ।। राधागिरीन्द्रधरयोः सरसोस्तटान्ते । तत्प्रेमसम्पुटमविन्दत कोऽपि काव्यम् ।। १७१. ४४०० रामहनुमन्नाटक .. आदि- श्रीरामे दशरथेन कैकेयी वाक्पात्रा वनं प्रति प्रेष्यमाणे लक्ष्मणस्य भावः । निर्यातमाकर्ण्य बनाय रामं । सौमित्रिरुत्तंभित कोपकम्प: ।। . विश्रान्तदृष्टिः किल चापयी। दध्यौ स वै लक्ष्यमिदं हृदन्तः ॥ १ ___ अन्त- रकारादीनि नामानि श्रृण्वतो मम पार्वति । मनः प्रसन्नतामेति रामनामाभिशंकया । इति रामहनूमतं नाटकम् ।
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy