SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २८८ ] [ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर .. श्रीश्रीपतिसुतेनपा बालानां बुद्धिवृद्धये । गणितस्य नाममाला या रचिता शास्त्रसंग्रहे ॥ ३१ ___ इति श्रीज्योतिपनाममालेयं संपूर्णा । ६३. ४८७१ (१) गणितलोलावती प्रादि लिपिस्थान-१६७० शाके विभवनासंवत्सरे वसन्तती वैशाखमागे शुक्लपक्ष नवम्यामिन्दुवासरे सप्तपिक्षेत्रमध्ये लिखितम् ।। ग्रंथके प्रारम्भमें मराठी भापामें गजेन्द्रमोक्ष आदि स्तोत्र हैं। ७८. ४६७२ चमत्कारचिन्तामणि .. अन्त- दधीचे पुरे लाटहासे पुराणां गणांच्छीहरेः स्थापितः स्थानपालः द्विजोञ्चीकरात्सुन्द- ... रालं द्विजन्मा नृपाणामपि नाम चिन्तामरणीयः । ___ लिखितं देराश्री लीलाधर पुरुषोत्तमसुत कंकनपुरमध्ये । ६६. ४२८६ ___ ज्योतिपरत्नमाला आदि- प्रभवविरतिमध्यज्ञानवन्द्या नितान्तं विदितपरमतत्वा यत्र ते योगिनोऽपि । तमहमिहनिमित्तं विश्वजन्मात्ययानामनुमितमभिवन्दे भग्रहःकालमीशम् ।। १ विलोक्यगर्गादिमुनिप्रणीतं . वराहलल्लादिप्रपंचशास्त्रम् । ... दैवज्ञकण्ठाभरणार्थमेपा विरच्यते ज्योतिपरत्नमाला ॥ २ अन्त- सुवृत्तया श्रीपतिदृब्धयानया " कंठस्थितज्योतिषरत्नमालया। अलक्षणोप्यर्थपरिच्युतोप्यलं __ सभासु भूम्नां गणको विराजते ॥ १३ इति श्रीश्रीपतिविरचितायां ज्योतिपरत्नमालायां प्रतिष्ठाप्रकरणं विंशतितमम् । १७.४४०५ . .. ज्योतिषरत्नमाला .. अन्त- आमदपंडे चन्द्रा उत्तरउ श्रीदुर्गाजीराज्ये रामपुरानगरे श्रीकाशद्रावालगच्छे भट्टारक श्रीगोइंदपत्पट्टे प्राचार्य श्रीकान्हाउपाध्यायशिवदासलिखितं स्वशिप्यपरंपरावाचनार्थ तथा स्वकार्यार्थं तथा च परोपकारार्थं उच्छकेन लिखिता। १०८. : ४४०७ . . ज्योतिषसार संग्रह ... . आदि- लग्नं लग्नपतिर्वलान्वितवपुः केन्द्र त्रिकोणे शिवे पृच्छाजन्मविवाहयानतिलके कुर्यान्नृपतिः ध्रुवम् । . . एशिवे .. ..
SR No.010608
Book TitleHastlikhit Granth Suchi Part 02
Original Sutra AuthorN/A
AuthorGopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages403
LanguageHindi
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy