SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ मानव-धम सत्यं दया तप. शौच, अहिसा ब्रह्मचर्यञ्च, सतोप समदृक् सेवा, विपर्य्ययेहेक्षा, नृणा - अन्नाद्यादे सविभागो, भूतेभ्यश्च यथार्हत | तेष्वात्म- देवता - बुद्धि, सुतरां नृषु पाण्डव । ॥१०॥ कीर्तनञ्चास्य, स्मरण महता गते । श्रवण सेवेज्या वनतिर्दास्यं सख्यमात्म समर्पणम् ॥ ११ ॥ 1 तितिक्षेच्छा शमो दम. । त्याग स्वाध्याय एव च ॥११॥ ग्राम्येहोपरम. शनै । मौनमात्म - विमर्शनम् ||९|| नृणामयं परो धर्मो, त्रिशल्लक्षणवान् राजन् । समुदाहृत । जनाना सर्वात्मा येन तुष्यति ||१२|| श्रीमदभागवत स्क० ७ श्र० ११ । .
SR No.010605
Book TitleYog Ek Chintan
Original Sutra AuthorN/A
AuthorFulchandra Shraman, Tilakdhar Shastri
PublisherAtmaram Jain Prakashan Samiti
Publication Year1977
Total Pages285
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy